अच्युतम केशवं राम नारायणं कृष्ण दमोधराम वासुदेवं हरिं (Achyutam Keshavam Rama Narayanam Krishna Damodaram Vasudevam Harim Lyrics)

krishna1
अच्युतम केशवं राम नारायणं कृष्ण दमोधराम वासुदेवं हरिं | Achyutam Keshavam Rama Narayanam Krishna Damodaram Vasudevam Harim Lyrics

अच्युतम केशवं राम नारायणं
कृष्ण दमोधराम वासुदेवं हरिं
श्रीधरं माधवं गोपिका वल्लभं
जानकी नायकं रामचंद्रम भजे

अच्युतम केशवं सत्य भामधावं
माधवं श्रीधरं राधिका अराधितम
इंदिरा मन्दिरम चेताना सुन्दरम
देवकी नंदना नन्दजम सम भजे

विष्णव जिष्णवे शंखिने चक्रिने
रुकमनी रागिने जानकी जानए
वल्लवी वल्लभा यार्चिधा यात्मने
कंस विध्वंसिने वंसिने ते नमः

कृष्ण गोविन्द हे राम नारायणा
श्री पते वासु देवा जीता श्री निधे
अच्युतानंता हे माधव अधोक्षजा
द्वारका नायका, द्रोपधि रक्षक

राक्षस क्शोबिता सीताया शोभितो
दंडा करण्या भू पुण्यता कारणा
लक्ष्मना नान्वितो वानरी सेवितो
अगस्त्य संपूजितो राघव पातु माम

धेनु कृष्टको अनिष्ट क्रुद्वेसिनाम
केसिहा कंस ह्रुद वंसिका वाधना
पूतना नसाना सूरज खेलनो
बाल गोपलका पातु माम सर्वदा

विध्यु दुध्योतवत प्रस्फुरा द्वाससम
प्रोउद बोधवल् प्रोल्लसद विग्रहं
वन्याय मलय शोभि थोर स्थलं
लोहिन्तङ्ग्रि द्वयम् वारीजक्षं भजे

कन्चितै कुण्डलै ब्रज मानानानां
रत्न मोउलिं लसद कुण्डलं गण्डयो
हार केयुरगं कङ्कण प्रोज्वलम्
किङ्किणी मञ्जुल स्यमलं तं भजे

अच्युतस्यास्तिकम यह पठेदिस्तदम
प्रेमातः प्रत्यहं पुरुसह सस्पृहं
वृत्ततः सुंदरम कर्तृविश्वम्भरम
तस्य वस्यो हरिरजायते सत्वरं

अच्युतम केशवं राम नारायणं
कृष्ण दमोधराम वासुदेवं हरिं
श्रीधरं माधवं गोपिका वल्लभं
जानकी नायकं रामचंद्रम भजे

Leave a Comment

Your email address will not be published. Required fields are marked *

twelve − 2 =

Scroll to Top