महामाय़ा अष्टकम् (Mahamaya Ashtakam)

matarani
महामाय़ा अष्टकम् | Mahamaya Ashtakam Lyrics

भद्रकाळी विश्वमाता जगत्स्रोत कारिणी
शिवपत्नी पापहर्त्री सर्वभूत तारिणी
स्कन्दमाता शिवा शिवा सर्वसृष्टि धारिणी
नमः नमः महामाय़ा ! हिमाळय नन्दिनी || १ ||

नारीणां च शंखिन्यापि हस्तिनी वा चित्रिणी
पद्मगन्धा पुष्परूपा सम्मोहिनी पद्मिनी
मातृ पुत्री भग्नि भार्य़ा सर्वरूपा भवानी
नमः नमः महामाय़ा ! भवभय खण्डिनी || २ ||

पाप ताप भव भय़ भूतेश्वरी कामिनी
तवकृपा सर्व क्षय सर्वजना वन्दिनी
प्रेम प्रीति लज्ज न्याय नारीणां च मोहिनी
नमः नमः महामाय़ा ! ॠण्डमाळा धारिणी || ३ ।।

खड्ग चक्र हस्तेधारी शंखिनी सुनादिनी
संमोहना रूपा नारी हृदय विदारिणी
अहंकार कामरूपा भुवन विळासिनी
नमः नमः महामाय़ा ! जगत प्रकाशिनी || ४ ||

लह्व लह्व तव जिह्वा पापासुर मर्द्धिनी
खण्ड गण्ड मुण्ड स्पृहा शोभाकान्ति वर्द्धिनी
अङ्ग भङ्ग रंग काय़ा माय़ाछन्द छन्दिनी
नमः नमः महामाय़ा ! दुःखशोक नाशिनी || ५ ||

धन जन तन मान रूपेण त्वं संस्थिता
काम क्रोध लोभ मोह मद वापि मूढता
निद्राहार काम भय़ पशुतुल्य़ जीवनात्
नमः नमः महामाय़ा ! कुरु मुक्त बन्धनात् || ६ ||

मैत्री दय़ा लक्ष्मी वृत्ति अन्ते जीव लक्षणा
लज्ज छाय़ा तृष्ण क्षुधा बन्धनस्य़ कारणा
तुष्टि बुद्धि श्रद्धा भक्ति सदा मुक्ति दायिका
शान्ति भ्रान्ति क्ळान्ति क्षान्ति तव रूपा अनेका
प्रीति स्मृति जाति शक्ति रूपा माय़ा अभेद्या
नमः नमः महामाय़ा ! नमस्त्वम् महाविद्या || ७ ||

नवदुर्गा महाकाळी सर्वान्गभूषावृत्ताम्
भुवनेश्वरी मातङ्गी हन्तु मधुकैटभम्
विमळा तारा षोड़शी हस्ते खड्ग धारिणी
धुमावति मा बगळा महिषासुर मर्द्धिनी
बाळात्रिपुरसुन्दरी त्रिभुवन मोहिनी
नमः नमः महामाय़ा ! सर्वदुःख हारिणी || ८ ||

मम माता लोके मर्त्त्य़ कृष्णदासः तव भृत्त्य़
य़दा तदा य़था तथा माय़ा छिन्न मोक्ष कथा
सदा सदा तव भिक्षा कृपा दीने भव रक्षा
नमः नमः महामाय़ा कृष्णदासे तव दय़ा || ० ||

||इति श्री कृष्णदासः विरचित महामाय़ा अष्टकम् यः पठति सः भवसागर निस्तरति ||

Leave a Comment

Your email address will not be published. Required fields are marked *

six − two =

Scroll to Top